E 1685-42(1) (Tantra(grantha))

Manuscript culture infobox

Filmed in: E 1685/42
Title: [Tantra(grantha)]
Dimensions: 33 x 9.9 cm x 28 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.:
Remarks:

Reel No. E 1685-42

Title [Tantragrantha]

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, damaged

Size 33.0 x 9.9 cm

Binding Hole

Folios 28

Lines per Folio 13

Foliation figures in the lower right margins of the verso

Owner / Deliverer Dharma Vajrācārya

Place of Deposite Kathmandu

Manuscript Features

The extant folios are: 215, 217-242. Many folios are broken at the left margin with a loss of a few akṣaras. Some are damaged by water.

Written by several hands.

Excerpts

Beginning

siddhiṃ prāpnoti vibhavaṃ tathā ||
ataḥ paraṃ puṣpadānam ākarṇṇaya suciḥsmite |
puṣpāñjaliṃ pūrvvamuktā niyuktāyuktatayā priya ||
taddānamantramadhunā samākalya bhāmini |
gāyatrīmukhacaitanyakāmastrīkamalātrayā ||
caṇḍāṭṭahāsi(nī)niprocya(?) mahāpiṅgalato jaṭe |
bhagavatyā guhyakālyāḥ saṃbodhanapadaṃ tataḥ ||
etāni puṣpāṇy ullikhya gṛhudvaṃdvaṃ tato vadet |
saubhāgyan dehi yugalaṃ śmaśānānu vihāriṇī ||
krūccamantraṃ namaḥ svāhā sarvvaśeṣe niyojayet |
sarvvatra mūla[[maṃ]]trāṃte tattadravya(!)namo pi ca ||
asminn eva kṣaṇe devyai ke cin mālyaṃ dadaty api |
ke cid ā rātrikāt pūrvvaṃ pūrvva eva praśasyate ||
ekapuṣpādiracite bhinno manur udīryate |
nānāprasūnair gha⟪‥⟫ṭite bhinno mantraḥ prakīrtyate ||
tāramaidhatrayākāmo(?) yoginī śākinī vadhuḥ |
mālāvījaṃ tato ṣyaṣā(?) mālāparam udīrayet || (fol. 215r1-6)

End

saivātrāpi prayoktavyā sthirām aṣṭākṣarīṃ śṛṇu ||
tac ca sṛṣṭikulasyānukramāgataḥ padaṃ bhavet |
navākṣarī kā+++ devya+pāsaketi ca ||
dvidvivarṇṇātmikā bhinnabhinnācchavyān(?) atho śṛṇu |
devo vidyā khago jñānaṃ dharmmasatyaṃ sukhan tathā ||
siddhiḥ kalpakulaṃ vijño +++++ śaiva hi |
śrīpādukāṃ pūjayāmi na mantraṣodaśākṣarī (!) ||
evaṃ ṣaḍviṃśati mantrā mayoddhṛtya prakāśitāḥ |
saptaviṃśatisaṃkhyākaṃ pūrṇṇā rūpa++++
+rahrīravaḍākinyaḥ phetkārī tadanantaraṃ |
sṛṣṭikūṭasṛṣṭikālī kālagrasanakālini ||
nirākāre ca tadanu punaś ca khecarīty api |
tata+ ca nety a‥‥d bhiritādbhaivarād(?) rave ||
nistaraṅge pare sarvvārthasādhika itīrayet |
kulākulād (rū)piṇī ca śūnye śānte manonmani ||
kaivalye ca nirū++ +to nirūpam api ca |
nirvvikāśe svaprakāśe sṛṣṭīśvari tathaiva ca ||
yoginīkalākāmavadhukūrccāstrahṛcchira |
iti mantraṃ samuccāryya punaḥ sṛ+++ākramaḥ ||
pālikāyai guhyakālyai nama etena pūjayet |
ity ekātra parīpāṭī viśeṣe gadito tava ||
dvitīyā madhunā vakṣye sāvadhānāni /// (fol. 242v7-13)

Microfilm Details

Reel No. E 1685/42

Date of Filming 19-07-2008

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 17-03-2008